Declension table of ?śamyāparāsin

Deva

MasculineSingularDualPlural
Nominativeśamyāparāsī śamyāparāsinau śamyāparāsinaḥ
Vocativeśamyāparāsin śamyāparāsinau śamyāparāsinaḥ
Accusativeśamyāparāsinam śamyāparāsinau śamyāparāsinaḥ
Instrumentalśamyāparāsinā śamyāparāsibhyām śamyāparāsibhiḥ
Dativeśamyāparāsine śamyāparāsibhyām śamyāparāsibhyaḥ
Ablativeśamyāparāsinaḥ śamyāparāsibhyām śamyāparāsibhyaḥ
Genitiveśamyāparāsinaḥ śamyāparāsinoḥ śamyāparāsinām
Locativeśamyāparāsini śamyāparāsinoḥ śamyāparāsiṣu

Compound śamyāparāsi -

Adverb -śamyāparāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria