Declension table of ?śamyāparāsa

Deva

MasculineSingularDualPlural
Nominativeśamyāparāsaḥ śamyāparāsau śamyāparāsāḥ
Vocativeśamyāparāsa śamyāparāsau śamyāparāsāḥ
Accusativeśamyāparāsam śamyāparāsau śamyāparāsān
Instrumentalśamyāparāsena śamyāparāsābhyām śamyāparāsaiḥ śamyāparāsebhiḥ
Dativeśamyāparāsāya śamyāparāsābhyām śamyāparāsebhyaḥ
Ablativeśamyāparāsāt śamyāparāsābhyām śamyāparāsebhyaḥ
Genitiveśamyāparāsasya śamyāparāsayoḥ śamyāparāsānām
Locativeśamyāparāse śamyāparāsayoḥ śamyāparāseṣu

Compound śamyāparāsa -

Adverb -śamyāparāsam -śamyāparāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria