Declension table of ?śamiroha

Deva

MasculineSingularDualPlural
Nominativeśamirohaḥ śamirohau śamirohāḥ
Vocativeśamiroha śamirohau śamirohāḥ
Accusativeśamiroham śamirohau śamirohān
Instrumentalśamiroheṇa śamirohābhyām śamirohaiḥ śamirohebhiḥ
Dativeśamirohāya śamirohābhyām śamirohebhyaḥ
Ablativeśamirohāt śamirohābhyām śamirohebhyaḥ
Genitiveśamirohasya śamirohayoḥ śamirohāṇām
Locativeśamirohe śamirohayoḥ śamiroheṣu

Compound śamiroha -

Adverb -śamiroham -śamirohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria