Declension table of ?śambhutattvānusandhāna

Deva

NeuterSingularDualPlural
Nominativeśambhutattvānusandhānam śambhutattvānusandhāne śambhutattvānusandhānāni
Vocativeśambhutattvānusandhāna śambhutattvānusandhāne śambhutattvānusandhānāni
Accusativeśambhutattvānusandhānam śambhutattvānusandhāne śambhutattvānusandhānāni
Instrumentalśambhutattvānusandhānena śambhutattvānusandhānābhyām śambhutattvānusandhānaiḥ
Dativeśambhutattvānusandhānāya śambhutattvānusandhānābhyām śambhutattvānusandhānebhyaḥ
Ablativeśambhutattvānusandhānāt śambhutattvānusandhānābhyām śambhutattvānusandhānebhyaḥ
Genitiveśambhutattvānusandhānasya śambhutattvānusandhānayoḥ śambhutattvānusandhānānām
Locativeśambhutattvānusandhāne śambhutattvānusandhānayoḥ śambhutattvānusandhāneṣu

Compound śambhutattvānusandhāna -

Adverb -śambhutattvānusandhānam -śambhutattvānusandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria