Declension table of ?śambhutanaya

Deva

MasculineSingularDualPlural
Nominativeśambhutanayaḥ śambhutanayau śambhutanayāḥ
Vocativeśambhutanaya śambhutanayau śambhutanayāḥ
Accusativeśambhutanayam śambhutanayau śambhutanayān
Instrumentalśambhutanayena śambhutanayābhyām śambhutanayaiḥ śambhutanayebhiḥ
Dativeśambhutanayāya śambhutanayābhyām śambhutanayebhyaḥ
Ablativeśambhutanayāt śambhutanayābhyām śambhutanayebhyaḥ
Genitiveśambhutanayasya śambhutanayayoḥ śambhutanayānām
Locativeśambhutanaye śambhutanayayoḥ śambhutanayeṣu

Compound śambhutanaya -

Adverb -śambhutanayam -śambhutanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria