Declension table of ?śambhudeva

Deva

MasculineSingularDualPlural
Nominativeśambhudevaḥ śambhudevau śambhudevāḥ
Vocativeśambhudeva śambhudevau śambhudevāḥ
Accusativeśambhudevam śambhudevau śambhudevān
Instrumentalśambhudevena śambhudevābhyām śambhudevaiḥ śambhudevebhiḥ
Dativeśambhudevāya śambhudevābhyām śambhudevebhyaḥ
Ablativeśambhudevāt śambhudevābhyām śambhudevebhyaḥ
Genitiveśambhudevasya śambhudevayoḥ śambhudevānām
Locativeśambhudeve śambhudevayoḥ śambhudeveṣu

Compound śambhudeva -

Adverb -śambhudevam -śambhudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria