Declension table of ?śambhava

Deva

NeuterSingularDualPlural
Nominativeśambhavam śambhave śambhavāni
Vocativeśambhava śambhave śambhavāni
Accusativeśambhavam śambhave śambhavāni
Instrumentalśambhavena śambhavābhyām śambhavaiḥ
Dativeśambhavāya śambhavābhyām śambhavebhyaḥ
Ablativeśambhavāt śambhavābhyām śambhavebhyaḥ
Genitiveśambhavasya śambhavayoḥ śambhavānām
Locativeśambhave śambhavayoḥ śambhaveṣu

Compound śambhava -

Adverb -śambhavam -śambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria