Declension table of ?śambhaleśvaraliṅga

Deva

NeuterSingularDualPlural
Nominativeśambhaleśvaraliṅgam śambhaleśvaraliṅge śambhaleśvaraliṅgāni
Vocativeśambhaleśvaraliṅga śambhaleśvaraliṅge śambhaleśvaraliṅgāni
Accusativeśambhaleśvaraliṅgam śambhaleśvaraliṅge śambhaleśvaraliṅgāni
Instrumentalśambhaleśvaraliṅgena śambhaleśvaraliṅgābhyām śambhaleśvaraliṅgaiḥ
Dativeśambhaleśvaraliṅgāya śambhaleśvaraliṅgābhyām śambhaleśvaraliṅgebhyaḥ
Ablativeśambhaleśvaraliṅgāt śambhaleśvaraliṅgābhyām śambhaleśvaraliṅgebhyaḥ
Genitiveśambhaleśvaraliṅgasya śambhaleśvaraliṅgayoḥ śambhaleśvaraliṅgānām
Locativeśambhaleśvaraliṅge śambhaleśvaraliṅgayoḥ śambhaleśvaraliṅgeṣu

Compound śambhaleśvaraliṅga -

Adverb -śambhaleśvaraliṅgam -śambhaleśvaraliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria