Declension table of ?śambha

Deva

NeuterSingularDualPlural
Nominativeśambham śambhe śambhāni
Vocativeśambha śambhe śambhāni
Accusativeśambham śambhe śambhāni
Instrumentalśambhena śambhābhyām śambhaiḥ
Dativeśambhāya śambhābhyām śambhebhyaḥ
Ablativeśambhāt śambhābhyām śambhebhyaḥ
Genitiveśambhasya śambhayoḥ śambhānām
Locativeśambhe śambhayoḥ śambheṣu

Compound śambha -

Adverb -śambham -śambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria