Declension table of ?śambaraṇa

Deva

MasculineSingularDualPlural
Nominativeśambaraṇaḥ śambaraṇau śambaraṇāḥ
Vocativeśambaraṇa śambaraṇau śambaraṇāḥ
Accusativeśambaraṇam śambaraṇau śambaraṇān
Instrumentalśambaraṇena śambaraṇābhyām śambaraṇaiḥ śambaraṇebhiḥ
Dativeśambaraṇāya śambaraṇābhyām śambaraṇebhyaḥ
Ablativeśambaraṇāt śambaraṇābhyām śambaraṇebhyaḥ
Genitiveśambaraṇasya śambaraṇayoḥ śambaraṇānām
Locativeśambaraṇe śambaraṇayoḥ śambaraṇeṣu

Compound śambaraṇa -

Adverb -śambaraṇam -śambaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria