Declension table of ?śambākṛta

Deva

NeuterSingularDualPlural
Nominativeśambākṛtam śambākṛte śambākṛtāni
Vocativeśambākṛta śambākṛte śambākṛtāni
Accusativeśambākṛtam śambākṛte śambākṛtāni
Instrumentalśambākṛtena śambākṛtābhyām śambākṛtaiḥ
Dativeśambākṛtāya śambākṛtābhyām śambākṛtebhyaḥ
Ablativeśambākṛtāt śambākṛtābhyām śambākṛtebhyaḥ
Genitiveśambākṛtasya śambākṛtayoḥ śambākṛtānām
Locativeśambākṛte śambākṛtayoḥ śambākṛteṣu

Compound śambākṛta -

Adverb -śambākṛtam -śambākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria