Declension table of ?śamavat

Deva

NeuterSingularDualPlural
Nominativeśamavat śamavantī śamavatī śamavanti
Vocativeśamavat śamavantī śamavatī śamavanti
Accusativeśamavat śamavantī śamavatī śamavanti
Instrumentalśamavatā śamavadbhyām śamavadbhiḥ
Dativeśamavate śamavadbhyām śamavadbhyaḥ
Ablativeśamavataḥ śamavadbhyām śamavadbhyaḥ
Genitiveśamavataḥ śamavatoḥ śamavatām
Locativeśamavati śamavatoḥ śamavatsu

Adverb -śamavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria