Declension table of ?śamāha

Deva

MasculineSingularDualPlural
Nominativeśamāhaḥ śamāhau śamāhāḥ
Vocativeśamāha śamāhau śamāhāḥ
Accusativeśamāham śamāhau śamāhān
Instrumentalśamāhena śamāhābhyām śamāhaiḥ śamāhebhiḥ
Dativeśamāhāya śamāhābhyām śamāhebhyaḥ
Ablativeśamāhāt śamāhābhyām śamāhebhyaḥ
Genitiveśamāhasya śamāhayoḥ śamāhānām
Locativeśamāhe śamāhayoḥ śamāheṣu

Compound śamāha -

Adverb -śamāham -śamāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria