Declension table of ?śaluna

Deva

MasculineSingularDualPlural
Nominativeśalunaḥ śalunau śalunāḥ
Vocativeśaluna śalunau śalunāḥ
Accusativeśalunam śalunau śalunān
Instrumentalśalunena śalunābhyām śalunaiḥ śalunebhiḥ
Dativeśalunāya śalunābhyām śalunebhyaḥ
Ablativeśalunāt śalunābhyām śalunebhyaḥ
Genitiveśalunasya śalunayoḥ śalunānām
Locativeśalune śalunayoḥ śaluneṣu

Compound śaluna -

Adverb -śalunam -śalunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria