Declension table of ?śalākāstha

Deva

NeuterSingularDualPlural
Nominativeśalākāstham śalākāsthe śalākāsthāni
Vocativeśalākāstha śalākāsthe śalākāsthāni
Accusativeśalākāstham śalākāsthe śalākāsthāni
Instrumentalśalākāsthena śalākāsthābhyām śalākāsthaiḥ
Dativeśalākāsthāya śalākāsthābhyām śalākāsthebhyaḥ
Ablativeśalākāsthāt śalākāsthābhyām śalākāsthebhyaḥ
Genitiveśalākāsthasya śalākāsthayoḥ śalākāsthānām
Locativeśalākāsthe śalākāsthayoḥ śalākāstheṣu

Compound śalākāstha -

Adverb -śalākāstham -śalākāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria