Declension table of ?śalābholi

Deva

MasculineSingularDualPlural
Nominativeśalābholiḥ śalābholī śalābholayaḥ
Vocativeśalābhole śalābholī śalābholayaḥ
Accusativeśalābholim śalābholī śalābholīn
Instrumentalśalābholinā śalābholibhyām śalābholibhiḥ
Dativeśalābholaye śalābholibhyām śalābholibhyaḥ
Ablativeśalābholeḥ śalābholibhyām śalābholibhyaḥ
Genitiveśalābholeḥ śalābholyoḥ śalābholīnām
Locativeśalābholau śalābholyoḥ śalābholiṣu

Compound śalābholi -

Adverb -śalābholi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria