Declension table of ?śaiśirīyaka

Deva

MasculineSingularDualPlural
Nominativeśaiśirīyakaḥ śaiśirīyakau śaiśirīyakāḥ
Vocativeśaiśirīyaka śaiśirīyakau śaiśirīyakāḥ
Accusativeśaiśirīyakam śaiśirīyakau śaiśirīyakān
Instrumentalśaiśirīyakeṇa śaiśirīyakābhyām śaiśirīyakaiḥ śaiśirīyakebhiḥ
Dativeśaiśirīyakāya śaiśirīyakābhyām śaiśirīyakebhyaḥ
Ablativeśaiśirīyakāt śaiśirīyakābhyām śaiśirīyakebhyaḥ
Genitiveśaiśirīyakasya śaiśirīyakayoḥ śaiśirīyakāṇām
Locativeśaiśirīyake śaiśirīyakayoḥ śaiśirīyakeṣu

Compound śaiśirīyaka -

Adverb -śaiśirīyakam -śaiśirīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria