Declension table of ?śaiśirīya

Deva

MasculineSingularDualPlural
Nominativeśaiśirīyaḥ śaiśirīyau śaiśirīyāḥ
Vocativeśaiśirīya śaiśirīyau śaiśirīyāḥ
Accusativeśaiśirīyam śaiśirīyau śaiśirīyān
Instrumentalśaiśirīyeṇa śaiśirīyābhyām śaiśirīyaiḥ śaiśirīyebhiḥ
Dativeśaiśirīyāya śaiśirīyābhyām śaiśirīyebhyaḥ
Ablativeśaiśirīyāt śaiśirīyābhyām śaiśirīyebhyaḥ
Genitiveśaiśirīyasya śaiśirīyayoḥ śaiśirīyāṇām
Locativeśaiśirīye śaiśirīyayoḥ śaiśirīyeṣu

Compound śaiśirīya -

Adverb -śaiśirīyam -śaiśirīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria