Declension table of ?śaivavaiṣṇavamatamaṇḍana

Deva

NeuterSingularDualPlural
Nominativeśaivavaiṣṇavamatamaṇḍanam śaivavaiṣṇavamatamaṇḍane śaivavaiṣṇavamatamaṇḍanāni
Vocativeśaivavaiṣṇavamatamaṇḍana śaivavaiṣṇavamatamaṇḍane śaivavaiṣṇavamatamaṇḍanāni
Accusativeśaivavaiṣṇavamatamaṇḍanam śaivavaiṣṇavamatamaṇḍane śaivavaiṣṇavamatamaṇḍanāni
Instrumentalśaivavaiṣṇavamatamaṇḍanena śaivavaiṣṇavamatamaṇḍanābhyām śaivavaiṣṇavamatamaṇḍanaiḥ
Dativeśaivavaiṣṇavamatamaṇḍanāya śaivavaiṣṇavamatamaṇḍanābhyām śaivavaiṣṇavamatamaṇḍanebhyaḥ
Ablativeśaivavaiṣṇavamatamaṇḍanāt śaivavaiṣṇavamatamaṇḍanābhyām śaivavaiṣṇavamatamaṇḍanebhyaḥ
Genitiveśaivavaiṣṇavamatamaṇḍanasya śaivavaiṣṇavamatamaṇḍanayoḥ śaivavaiṣṇavamatamaṇḍanānām
Locativeśaivavaiṣṇavamatamaṇḍane śaivavaiṣṇavamatamaṇḍanayoḥ śaivavaiṣṇavamatamaṇḍaneṣu

Compound śaivavaiṣṇavamatamaṇḍana -

Adverb -śaivavaiṣṇavamatamaṇḍanam -śaivavaiṣṇavamatamaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria