Declension table of ?śaivatā

Deva

FeminineSingularDualPlural
Nominativeśaivatā śaivate śaivatāḥ
Vocativeśaivate śaivate śaivatāḥ
Accusativeśaivatām śaivate śaivatāḥ
Instrumentalśaivatayā śaivatābhyām śaivatābhiḥ
Dativeśaivatāyai śaivatābhyām śaivatābhyaḥ
Ablativeśaivatāyāḥ śaivatābhyām śaivatābhyaḥ
Genitiveśaivatāyāḥ śaivatayoḥ śaivatānām
Locativeśaivatāyām śaivatayoḥ śaivatāsu

Adverb -śaivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria