Declension table of ?śaivasarvasvasāra

Deva

MasculineSingularDualPlural
Nominativeśaivasarvasvasāraḥ śaivasarvasvasārau śaivasarvasvasārāḥ
Vocativeśaivasarvasvasāra śaivasarvasvasārau śaivasarvasvasārāḥ
Accusativeśaivasarvasvasāram śaivasarvasvasārau śaivasarvasvasārān
Instrumentalśaivasarvasvasāreṇa śaivasarvasvasārābhyām śaivasarvasvasāraiḥ śaivasarvasvasārebhiḥ
Dativeśaivasarvasvasārāya śaivasarvasvasārābhyām śaivasarvasvasārebhyaḥ
Ablativeśaivasarvasvasārāt śaivasarvasvasārābhyām śaivasarvasvasārebhyaḥ
Genitiveśaivasarvasvasārasya śaivasarvasvasārayoḥ śaivasarvasvasārāṇām
Locativeśaivasarvasvasāre śaivasarvasvasārayoḥ śaivasarvasvasāreṣu

Compound śaivasarvasvasāra -

Adverb -śaivasarvasvasāram -śaivasarvasvasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria