Declension table of ?śaivāla

Deva

NeuterSingularDualPlural
Nominativeśaivālam śaivāle śaivālāni
Vocativeśaivāla śaivāle śaivālāni
Accusativeśaivālam śaivāle śaivālāni
Instrumentalśaivālena śaivālābhyām śaivālaiḥ
Dativeśaivālāya śaivālābhyām śaivālebhyaḥ
Ablativeśaivālāt śaivālābhyām śaivālebhyaḥ
Genitiveśaivālasya śaivālayoḥ śaivālānām
Locativeśaivāle śaivālayoḥ śaivāleṣu

Compound śaivāla -

Adverb -śaivālam -śaivālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria