Declension table of śaivāgama

Deva

MasculineSingularDualPlural
Nominativeśaivāgamaḥ śaivāgamau śaivāgamāḥ
Vocativeśaivāgama śaivāgamau śaivāgamāḥ
Accusativeśaivāgamam śaivāgamau śaivāgamān
Instrumentalśaivāgamena śaivāgamābhyām śaivāgamaiḥ śaivāgamebhiḥ
Dativeśaivāgamāya śaivāgamābhyām śaivāgamebhyaḥ
Ablativeśaivāgamāt śaivāgamābhyām śaivāgamebhyaḥ
Genitiveśaivāgamasya śaivāgamayoḥ śaivāgamānām
Locativeśaivāgame śaivāgamayoḥ śaivāgameṣu

Compound śaivāgama -

Adverb -śaivāgamam -śaivāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria