Declension table of ?śailījñāpaka

Deva

NeuterSingularDualPlural
Nominativeśailījñāpakam śailījñāpake śailījñāpakāni
Vocativeśailījñāpaka śailījñāpake śailījñāpakāni
Accusativeśailījñāpakam śailījñāpake śailījñāpakāni
Instrumentalśailījñāpakena śailījñāpakābhyām śailījñāpakaiḥ
Dativeśailījñāpakāya śailījñāpakābhyām śailījñāpakebhyaḥ
Ablativeśailījñāpakāt śailījñāpakābhyām śailījñāpakebhyaḥ
Genitiveśailījñāpakasya śailījñāpakayoḥ śailījñāpakānām
Locativeśailījñāpake śailījñāpakayoḥ śailījñāpakeṣu

Compound śailījñāpaka -

Adverb -śailījñāpakam -śailījñāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria