Declension table of ?śailī

Deva

FeminineSingularDualPlural
Nominativeśailī śailyau śailyaḥ
Vocativeśaili śailyau śailyaḥ
Accusativeśailīm śailyau śailīḥ
Instrumentalśailyā śailībhyām śailībhiḥ
Dativeśailyai śailībhyām śailībhyaḥ
Ablativeśailyāḥ śailībhyām śailībhyaḥ
Genitiveśailyāḥ śailyoḥ śailīnām
Locativeśailyām śailyoḥ śailīṣu

Compound śaili - śailī -

Adverb -śaili

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria