Declension table of ?śailasutākānta

Deva

MasculineSingularDualPlural
Nominativeśailasutākāntaḥ śailasutākāntau śailasutākāntāḥ
Vocativeśailasutākānta śailasutākāntau śailasutākāntāḥ
Accusativeśailasutākāntam śailasutākāntau śailasutākāntān
Instrumentalśailasutākāntena śailasutākāntābhyām śailasutākāntaiḥ śailasutākāntebhiḥ
Dativeśailasutākāntāya śailasutākāntābhyām śailasutākāntebhyaḥ
Ablativeśailasutākāntāt śailasutākāntābhyām śailasutākāntebhyaḥ
Genitiveśailasutākāntasya śailasutākāntayoḥ śailasutākāntānām
Locativeśailasutākānte śailasutākāntayoḥ śailasutākānteṣu

Compound śailasutākānta -

Adverb -śailasutākāntam -śailasutākāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria