Declension table of ?śailābha

Deva

NeuterSingularDualPlural
Nominativeśailābham śailābhe śailābhāni
Vocativeśailābha śailābhe śailābhāni
Accusativeśailābham śailābhe śailābhāni
Instrumentalśailābhena śailābhābhyām śailābhaiḥ
Dativeśailābhāya śailābhābhyām śailābhebhyaḥ
Ablativeśailābhāt śailābhābhyām śailābhebhyaḥ
Genitiveśailābhasya śailābhayoḥ śailābhānām
Locativeśailābhe śailābhayoḥ śailābheṣu

Compound śailābha -

Adverb -śailābham -śailābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria