Declension table of ?śaikyāyasa

Deva

MasculineSingularDualPlural
Nominativeśaikyāyasaḥ śaikyāyasau śaikyāyasāḥ
Vocativeśaikyāyasa śaikyāyasau śaikyāyasāḥ
Accusativeśaikyāyasam śaikyāyasau śaikyāyasān
Instrumentalśaikyāyasena śaikyāyasābhyām śaikyāyasaiḥ śaikyāyasebhiḥ
Dativeśaikyāyasāya śaikyāyasābhyām śaikyāyasebhyaḥ
Ablativeśaikyāyasāt śaikyāyasābhyām śaikyāyasebhyaḥ
Genitiveśaikyāyasasya śaikyāyasayoḥ śaikyāyasānām
Locativeśaikyāyase śaikyāyasayoḥ śaikyāyaseṣu

Compound śaikyāyasa -

Adverb -śaikyāyasam -śaikyāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria