Declension table of ?śaikhaṇḍi

Deva

MasculineSingularDualPlural
Nominativeśaikhaṇḍiḥ śaikhaṇḍī śaikhaṇḍayaḥ
Vocativeśaikhaṇḍe śaikhaṇḍī śaikhaṇḍayaḥ
Accusativeśaikhaṇḍim śaikhaṇḍī śaikhaṇḍīn
Instrumentalśaikhaṇḍinā śaikhaṇḍibhyām śaikhaṇḍibhiḥ
Dativeśaikhaṇḍaye śaikhaṇḍibhyām śaikhaṇḍibhyaḥ
Ablativeśaikhaṇḍeḥ śaikhaṇḍibhyām śaikhaṇḍibhyaḥ
Genitiveśaikhaṇḍeḥ śaikhaṇḍyoḥ śaikhaṇḍīnām
Locativeśaikhaṇḍau śaikhaṇḍyoḥ śaikhaṇḍiṣu

Compound śaikhaṇḍi -

Adverb -śaikhaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria