Declension table of ?śaikṣya

Deva

NeuterSingularDualPlural
Nominativeśaikṣyam śaikṣye śaikṣyāṇi
Vocativeśaikṣya śaikṣye śaikṣyāṇi
Accusativeśaikṣyam śaikṣye śaikṣyāṇi
Instrumentalśaikṣyeṇa śaikṣyābhyām śaikṣyaiḥ
Dativeśaikṣyāya śaikṣyābhyām śaikṣyebhyaḥ
Ablativeśaikṣyāt śaikṣyābhyām śaikṣyebhyaḥ
Genitiveśaikṣyasya śaikṣyayoḥ śaikṣyāṇām
Locativeśaikṣye śaikṣyayoḥ śaikṣyeṣu

Compound śaikṣya -

Adverb -śaikṣyam -śaikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria