Declension table of ?śaikṣya

Deva

MasculineSingularDualPlural
Nominativeśaikṣyaḥ śaikṣyau śaikṣyāḥ
Vocativeśaikṣya śaikṣyau śaikṣyāḥ
Accusativeśaikṣyam śaikṣyau śaikṣyān
Instrumentalśaikṣyeṇa śaikṣyābhyām śaikṣyaiḥ śaikṣyebhiḥ
Dativeśaikṣyāya śaikṣyābhyām śaikṣyebhyaḥ
Ablativeśaikṣyāt śaikṣyābhyām śaikṣyebhyaḥ
Genitiveśaikṣyasya śaikṣyayoḥ śaikṣyāṇām
Locativeśaikṣye śaikṣyayoḥ śaikṣyeṣu

Compound śaikṣya -

Adverb -śaikṣyam -śaikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria