Declension table of ?śadaka

Deva

MasculineSingularDualPlural
Nominativeśadakaḥ śadakau śadakāḥ
Vocativeśadaka śadakau śadakāḥ
Accusativeśadakam śadakau śadakān
Instrumentalśadakena śadakābhyām śadakaiḥ śadakebhiḥ
Dativeśadakāya śadakābhyām śadakebhyaḥ
Ablativeśadakāt śadakābhyām śadakebhyaḥ
Genitiveśadakasya śadakayoḥ śadakānām
Locativeśadake śadakayoḥ śadakeṣu

Compound śadaka -

Adverb -śadakam -śadakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria