Declension table of ?śabdopāttā

Deva

FeminineSingularDualPlural
Nominativeśabdopāttā śabdopātte śabdopāttāḥ
Vocativeśabdopātte śabdopātte śabdopāttāḥ
Accusativeśabdopāttām śabdopātte śabdopāttāḥ
Instrumentalśabdopāttayā śabdopāttābhyām śabdopāttābhiḥ
Dativeśabdopāttāyai śabdopāttābhyām śabdopāttābhyaḥ
Ablativeśabdopāttāyāḥ śabdopāttābhyām śabdopāttābhyaḥ
Genitiveśabdopāttāyāḥ śabdopāttayoḥ śabdopāttānām
Locativeśabdopāttāyām śabdopāttayoḥ śabdopāttāsu

Adverb -śabdopāttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria