Declension table of ?śabdin

Deva

MasculineSingularDualPlural
Nominativeśabdī śabdinau śabdinaḥ
Vocativeśabdin śabdinau śabdinaḥ
Accusativeśabdinam śabdinau śabdinaḥ
Instrumentalśabdinā śabdibhyām śabdibhiḥ
Dativeśabdine śabdibhyām śabdibhyaḥ
Ablativeśabdinaḥ śabdibhyām śabdibhyaḥ
Genitiveśabdinaḥ śabdinoḥ śabdinām
Locativeśabdini śabdinoḥ śabdiṣu

Compound śabdi -

Adverb -śabdi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria