Declension table of ?śabdaviśeṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśabdaviśeṣaṇam śabdaviśeṣaṇe śabdaviśeṣaṇāni
Vocativeśabdaviśeṣaṇa śabdaviśeṣaṇe śabdaviśeṣaṇāni
Accusativeśabdaviśeṣaṇam śabdaviśeṣaṇe śabdaviśeṣaṇāni
Instrumentalśabdaviśeṣaṇena śabdaviśeṣaṇābhyām śabdaviśeṣaṇaiḥ
Dativeśabdaviśeṣaṇāya śabdaviśeṣaṇābhyām śabdaviśeṣaṇebhyaḥ
Ablativeśabdaviśeṣaṇāt śabdaviśeṣaṇābhyām śabdaviśeṣaṇebhyaḥ
Genitiveśabdaviśeṣaṇasya śabdaviśeṣaṇayoḥ śabdaviśeṣaṇānām
Locativeśabdaviśeṣaṇe śabdaviśeṣaṇayoḥ śabdaviśeṣaṇeṣu

Compound śabdaviśeṣaṇa -

Adverb -śabdaviśeṣaṇam -śabdaviśeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria