Declension table of ?śabdavedhinī

Deva

FeminineSingularDualPlural
Nominativeśabdavedhinī śabdavedhinyau śabdavedhinyaḥ
Vocativeśabdavedhini śabdavedhinyau śabdavedhinyaḥ
Accusativeśabdavedhinīm śabdavedhinyau śabdavedhinīḥ
Instrumentalśabdavedhinyā śabdavedhinībhyām śabdavedhinībhiḥ
Dativeśabdavedhinyai śabdavedhinībhyām śabdavedhinībhyaḥ
Ablativeśabdavedhinyāḥ śabdavedhinībhyām śabdavedhinībhyaḥ
Genitiveśabdavedhinyāḥ śabdavedhinyoḥ śabdavedhinīnām
Locativeśabdavedhinyām śabdavedhinyoḥ śabdavedhinīṣu

Compound śabdavedhini - śabdavedhinī -

Adverb -śabdavedhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria