Declension table of ?śabdavedhin

Deva

NeuterSingularDualPlural
Nominativeśabdavedhi śabdavedhinī śabdavedhīni
Vocativeśabdavedhin śabdavedhi śabdavedhinī śabdavedhīni
Accusativeśabdavedhi śabdavedhinī śabdavedhīni
Instrumentalśabdavedhinā śabdavedhibhyām śabdavedhibhiḥ
Dativeśabdavedhine śabdavedhibhyām śabdavedhibhyaḥ
Ablativeśabdavedhinaḥ śabdavedhibhyām śabdavedhibhyaḥ
Genitiveśabdavedhinaḥ śabdavedhinoḥ śabdavedhinām
Locativeśabdavedhini śabdavedhinoḥ śabdavedhiṣu

Compound śabdavedhi -

Adverb -śabdavedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria