Declension table of ?śabdavatā

Deva

FeminineSingularDualPlural
Nominativeśabdavatā śabdavate śabdavatāḥ
Vocativeśabdavate śabdavate śabdavatāḥ
Accusativeśabdavatām śabdavate śabdavatāḥ
Instrumentalśabdavatayā śabdavatābhyām śabdavatābhiḥ
Dativeśabdavatāyai śabdavatābhyām śabdavatābhyaḥ
Ablativeśabdavatāyāḥ śabdavatābhyām śabdavatābhyaḥ
Genitiveśabdavatāyāḥ śabdavatayoḥ śabdavatānām
Locativeśabdavatāyām śabdavatayoḥ śabdavatāsu

Adverb -śabdavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria