Declension table of ?śabdavāridhi

Deva

MasculineSingularDualPlural
Nominativeśabdavāridhiḥ śabdavāridhī śabdavāridhayaḥ
Vocativeśabdavāridhe śabdavāridhī śabdavāridhayaḥ
Accusativeśabdavāridhim śabdavāridhī śabdavāridhīn
Instrumentalśabdavāridhinā śabdavāridhibhyām śabdavāridhibhiḥ
Dativeśabdavāridhaye śabdavāridhibhyām śabdavāridhibhyaḥ
Ablativeśabdavāridheḥ śabdavāridhibhyām śabdavāridhibhyaḥ
Genitiveśabdavāridheḥ śabdavāridhyoḥ śabdavāridhīnām
Locativeśabdavāridhau śabdavāridhyoḥ śabdavāridhiṣu

Compound śabdavāridhi -

Adverb -śabdavāridhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria