Declension table of ?śabdataraṅga

Deva

MasculineSingularDualPlural
Nominativeśabdataraṅgaḥ śabdataraṅgau śabdataraṅgāḥ
Vocativeśabdataraṅga śabdataraṅgau śabdataraṅgāḥ
Accusativeśabdataraṅgam śabdataraṅgau śabdataraṅgān
Instrumentalśabdataraṅgeṇa śabdataraṅgābhyām śabdataraṅgaiḥ śabdataraṅgebhiḥ
Dativeśabdataraṅgāya śabdataraṅgābhyām śabdataraṅgebhyaḥ
Ablativeśabdataraṅgāt śabdataraṅgābhyām śabdataraṅgebhyaḥ
Genitiveśabdataraṅgasya śabdataraṅgayoḥ śabdataraṅgāṇām
Locativeśabdataraṅge śabdataraṅgayoḥ śabdataraṅgeṣu

Compound śabdataraṅga -

Adverb -śabdataraṅgam -śabdataraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria