Declension table of ?śabdatāṇḍava

Deva

NeuterSingularDualPlural
Nominativeśabdatāṇḍavam śabdatāṇḍave śabdatāṇḍavāni
Vocativeśabdatāṇḍava śabdatāṇḍave śabdatāṇḍavāni
Accusativeśabdatāṇḍavam śabdatāṇḍave śabdatāṇḍavāni
Instrumentalśabdatāṇḍavena śabdatāṇḍavābhyām śabdatāṇḍavaiḥ
Dativeśabdatāṇḍavāya śabdatāṇḍavābhyām śabdatāṇḍavebhyaḥ
Ablativeśabdatāṇḍavāt śabdatāṇḍavābhyām śabdatāṇḍavebhyaḥ
Genitiveśabdatāṇḍavasya śabdatāṇḍavayoḥ śabdatāṇḍavānām
Locativeśabdatāṇḍave śabdatāṇḍavayoḥ śabdatāṇḍaveṣu

Compound śabdatāṇḍava -

Adverb -śabdatāṇḍavam -śabdatāṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria