Declension table of ?śabdasaukarya

Deva

NeuterSingularDualPlural
Nominativeśabdasaukaryam śabdasaukarye śabdasaukaryāṇi
Vocativeśabdasaukarya śabdasaukarye śabdasaukaryāṇi
Accusativeśabdasaukaryam śabdasaukarye śabdasaukaryāṇi
Instrumentalśabdasaukaryeṇa śabdasaukaryābhyām śabdasaukaryaiḥ
Dativeśabdasaukaryāya śabdasaukaryābhyām śabdasaukaryebhyaḥ
Ablativeśabdasaukaryāt śabdasaukaryābhyām śabdasaukaryebhyaḥ
Genitiveśabdasaukaryasya śabdasaukaryayoḥ śabdasaukaryāṇām
Locativeśabdasaukarye śabdasaukaryayoḥ śabdasaukaryeṣu

Compound śabdasaukarya -

Adverb -śabdasaukaryam -śabdasaukaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria