Declension table of ?śabdasauṣṭhava

Deva

NeuterSingularDualPlural
Nominativeśabdasauṣṭhavam śabdasauṣṭhave śabdasauṣṭhavāni
Vocativeśabdasauṣṭhava śabdasauṣṭhave śabdasauṣṭhavāni
Accusativeśabdasauṣṭhavam śabdasauṣṭhave śabdasauṣṭhavāni
Instrumentalśabdasauṣṭhavena śabdasauṣṭhavābhyām śabdasauṣṭhavaiḥ
Dativeśabdasauṣṭhavāya śabdasauṣṭhavābhyām śabdasauṣṭhavebhyaḥ
Ablativeśabdasauṣṭhavāt śabdasauṣṭhavābhyām śabdasauṣṭhavebhyaḥ
Genitiveśabdasauṣṭhavasya śabdasauṣṭhavayoḥ śabdasauṣṭhavānām
Locativeśabdasauṣṭhave śabdasauṣṭhavayoḥ śabdasauṣṭhaveṣu

Compound śabdasauṣṭhava -

Adverb -śabdasauṣṭhavam -śabdasauṣṭhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria