Declension table of ?śabdasāranighaṇṭu

Deva

MasculineSingularDualPlural
Nominativeśabdasāranighaṇṭuḥ śabdasāranighaṇṭū śabdasāranighaṇṭavaḥ
Vocativeśabdasāranighaṇṭo śabdasāranighaṇṭū śabdasāranighaṇṭavaḥ
Accusativeśabdasāranighaṇṭum śabdasāranighaṇṭū śabdasāranighaṇṭūn
Instrumentalśabdasāranighaṇṭunā śabdasāranighaṇṭubhyām śabdasāranighaṇṭubhiḥ
Dativeśabdasāranighaṇṭave śabdasāranighaṇṭubhyām śabdasāranighaṇṭubhyaḥ
Ablativeśabdasāranighaṇṭoḥ śabdasāranighaṇṭubhyām śabdasāranighaṇṭubhyaḥ
Genitiveśabdasāranighaṇṭoḥ śabdasāranighaṇṭvoḥ śabdasāranighaṇṭūnām
Locativeśabdasāranighaṇṭau śabdasāranighaṇṭvoḥ śabdasāranighaṇṭuṣu

Compound śabdasāranighaṇṭu -

Adverb -śabdasāranighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria