Declension table of ?śabdasāgara

Deva

MasculineSingularDualPlural
Nominativeśabdasāgaraḥ śabdasāgarau śabdasāgarāḥ
Vocativeśabdasāgara śabdasāgarau śabdasāgarāḥ
Accusativeśabdasāgaram śabdasāgarau śabdasāgarān
Instrumentalśabdasāgareṇa śabdasāgarābhyām śabdasāgaraiḥ śabdasāgarebhiḥ
Dativeśabdasāgarāya śabdasāgarābhyām śabdasāgarebhyaḥ
Ablativeśabdasāgarāt śabdasāgarābhyām śabdasāgarebhyaḥ
Genitiveśabdasāgarasya śabdasāgarayoḥ śabdasāgarāṇām
Locativeśabdasāgare śabdasāgarayoḥ śabdasāgareṣu

Compound śabdasāgara -

Adverb -śabdasāgaram -śabdasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria