Declension table of ?śabdarahita

Deva

MasculineSingularDualPlural
Nominativeśabdarahitaḥ śabdarahitau śabdarahitāḥ
Vocativeśabdarahita śabdarahitau śabdarahitāḥ
Accusativeśabdarahitam śabdarahitau śabdarahitān
Instrumentalśabdarahitena śabdarahitābhyām śabdarahitaiḥ śabdarahitebhiḥ
Dativeśabdarahitāya śabdarahitābhyām śabdarahitebhyaḥ
Ablativeśabdarahitāt śabdarahitābhyām śabdarahitebhyaḥ
Genitiveśabdarahitasya śabdarahitayoḥ śabdarahitānām
Locativeśabdarahite śabdarahitayoḥ śabdarahiteṣu

Compound śabdarahita -

Adverb -śabdarahitam -śabdarahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria