Declension table of ?śabdarāśi

Deva

MasculineSingularDualPlural
Nominativeśabdarāśiḥ śabdarāśī śabdarāśayaḥ
Vocativeśabdarāśe śabdarāśī śabdarāśayaḥ
Accusativeśabdarāśim śabdarāśī śabdarāśīn
Instrumentalśabdarāśinā śabdarāśibhyām śabdarāśibhiḥ
Dativeśabdarāśaye śabdarāśibhyām śabdarāśibhyaḥ
Ablativeśabdarāśeḥ śabdarāśibhyām śabdarāśibhyaḥ
Genitiveśabdarāśeḥ śabdarāśyoḥ śabdarāśīnām
Locativeśabdarāśau śabdarāśyoḥ śabdarāśiṣu

Compound śabdarāśi -

Adverb -śabdarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria