Declension table of ?śabdaprāmāṇyavāda

Deva

MasculineSingularDualPlural
Nominativeśabdaprāmāṇyavādaḥ śabdaprāmāṇyavādau śabdaprāmāṇyavādāḥ
Vocativeśabdaprāmāṇyavāda śabdaprāmāṇyavādau śabdaprāmāṇyavādāḥ
Accusativeśabdaprāmāṇyavādam śabdaprāmāṇyavādau śabdaprāmāṇyavādān
Instrumentalśabdaprāmāṇyavādena śabdaprāmāṇyavādābhyām śabdaprāmāṇyavādaiḥ śabdaprāmāṇyavādebhiḥ
Dativeśabdaprāmāṇyavādāya śabdaprāmāṇyavādābhyām śabdaprāmāṇyavādebhyaḥ
Ablativeśabdaprāmāṇyavādāt śabdaprāmāṇyavādābhyām śabdaprāmāṇyavādebhyaḥ
Genitiveśabdaprāmāṇyavādasya śabdaprāmāṇyavādayoḥ śabdaprāmāṇyavādānām
Locativeśabdaprāmāṇyavāde śabdaprāmāṇyavādayoḥ śabdaprāmāṇyavādeṣu

Compound śabdaprāmāṇyavāda -

Adverb -śabdaprāmāṇyavādam -śabdaprāmāṇyavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria