Declension table of ?śabdapātin

Deva

NeuterSingularDualPlural
Nominativeśabdapāti śabdapātinī śabdapātīni
Vocativeśabdapātin śabdapāti śabdapātinī śabdapātīni
Accusativeśabdapāti śabdapātinī śabdapātīni
Instrumentalśabdapātinā śabdapātibhyām śabdapātibhiḥ
Dativeśabdapātine śabdapātibhyām śabdapātibhyaḥ
Ablativeśabdapātinaḥ śabdapātibhyām śabdapātibhyaḥ
Genitiveśabdapātinaḥ śabdapātinoḥ śabdapātinām
Locativeśabdapātini śabdapātinoḥ śabdapātiṣu

Compound śabdapāti -

Adverb -śabdapāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria