Declension table of ?śabdanā

Deva

FeminineSingularDualPlural
Nominativeśabdanā śabdane śabdanāḥ
Vocativeśabdane śabdane śabdanāḥ
Accusativeśabdanām śabdane śabdanāḥ
Instrumentalśabdanayā śabdanābhyām śabdanābhiḥ
Dativeśabdanāyai śabdanābhyām śabdanābhyaḥ
Ablativeśabdanāyāḥ śabdanābhyām śabdanābhyaḥ
Genitiveśabdanāyāḥ śabdanayoḥ śabdanānām
Locativeśabdanāyām śabdanayoḥ śabdanāsu

Adverb -śabdanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria